पृष्ठम्:श्रीतत्वनिधि.pdf/395

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः । अथ श्रीतत्त्वनिधौ। अष्टम् आगुमनिधिः । अथ-अष्टादशपुराणानां प्रवक्तृभूलेकागमनयोर्निर्णयः-- (पुराणसारे) पराशरसुतोव्यासःकृष्णद्वैपायनोविन् ॥ सएबसर्ववेदानांपुराणानां प्रदशकः ॥ १ ॥ं पुराणमरिवलार्थानांबेोधकंश्रुतिसंमितम् ॥ अद्यादेिवलेोकेतच्छतकोटिभविस्तरम् ॥ २ ॥ तदर्थीनचतुर्लक्षे:मंक्षेपेणनिगद्यते ॥ तद्दष्टादशधाकृत्वातूलोकेस्मिन्प्रकीर्तितम् ॥ ३॥१८॥ अथ महापुराणानालक्षणानि-(पुराणसरे) १ तत्रार्दो ब्राह्मपुराणस्यलक्षणम्ब्रह्मणानिहितंपूर्वपावन्मात्रेमरीचये॥ब्राह्मतद्दशसहस्र ( १०००० || श्लो• ) पुराणंषप्रकीर्तितम् २ अथ पाद्मपुराणस्यलक्षणमूब्रह्मणानिहितंपूर्वपावन्मात्रंमरीचये ॥ पंचपर्वात्मकंबह्मापापंDDBDDD S0S DDDDDDDDD SSEMSLLLS DJ निगद्यत । १ ।। ३ अथ वराहपुराणस्यलक्षणमूवुाराहकल्पवृक्षांतमधिकृत्पपराशरः ॥ पान्नाहधर्मास्त्वविलान्त| युनंपैष्णवंविदुः ॥ १ ॥ विष्ण्वाख्यमटसाहतं (८००० श्लो०) तत्पुराणंविदुर्बुधाः ॥ १ ॥