पृष्ठम्:श्रीतत्वनिधि.pdf/397

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगमन्नधिः । ( ३४३ } १० अर्थ ब्रह्रकेवर्तपुराणस्यलक्षणमूx यत्रंबैष्णूबाधुर्मावतिष्ठेनुम्हात्मना॥अंबरीषत्र्यवैोतःसर्गांनालस्त थेवच॥१॥श्रोच्यतेब्रह्मकैवर्ततङ्घादशसहस्रकम् (१२०००श्लो०)१॥ ११ अर्थ लैंङ्गयपुराणस्यलक्षणम्रयत्रचेशानकल्पस्यवृत्तांतमधिकृत्यच ॥ कल्पितंलँग्यमित्युनंपुराणंबल्लणात्वृयुम् ॥ १ ॥ तदेकादशसाहस्र (११००० श्लेो० ) माल्यातंमुनिपुंगवाः ॥ १ ॥ १२ अथ घराहपुराणस्यलक्षणमूवामनस्यमसंगेनकल्पस्यमुनिपुंगवाः ॥ महावराहत्यपुनमाहात्म्यमपैिकृत्यच ॥ १ ॥ विष्णनाििहतंक्षेोण्येतद्वाराहमिहीन्यते ॥ चतुविंशतिसद्दनाणि (२४००० श्लो०) तत्पुराणमिहोच्यते ॥२॥१॥ १३ अथ स्कन्दपुराणस्यलक्षणम्यत्रमहेश्वरान्धर्मानधिकृत्यचपण्मुखः ॥ कल्पतपुरुपेवृक्षेश्वरैरुपबृंहितम् ॥ १ ॥ स्कर्दिनाम्पुराणंतन्निर्ममेतत्रयोदशम् ॥ सहस्राणां शतचैक (१००००० श्लो०) मिंतिमत्र्यपुष्प्रकीर्तितम् ॥ २ ॥ १॥ १४ अथ वामनपुराणस्यलक्षणम्- - त्रिविक्रमस्यमाहात्म्यमधकृत्यचतुर्मुखः ॥ त्रिवर्मचत्रिदैवत्यंवाम{नुंतुदीर्तिते ॥ १ ॥ चतुर्दशसहस्रणि (१४००० श्टो०) स्ष्यातंकल्पानुगंशिवम् ॥ १ ॥ १९अथ कूर्मपुराणुस्यलक्षणम्- | यत्रधर्मार्थकामानांमोक्षस्पचरसातले । माहात्म्यंक्रुथय़ामासकू-) र्मरुपीजनार्दनः ॥ १ ॥ इंद्रद्युभ्रप्रसंगेनकपिभ्यश्चक्रसान्निधौ॥तत्कंीमँष्ट्रसहस्राणि (६००० श्लो०) लक्ष्मीकल्पानुषंगिकम् ॥२॥ १॥ १६ अर्थ मात्स्यपुराणस्यलक्षणमश्रुतीनांयत्रकल्पाशैवृत्यर्थजनार्दनः । माक्यरुपेणमनघेनार