पृष्ठम्:श्रीतत्वनिधि.pdf/419

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौतुकनिधिः । ( ३६५ } मुख्यत्वत्रराज्ञीशेषेप्राग्वद्भवेडुबर्मे ॥ १२ ॥ पस्पहस्तेतुचामुण्डाच्छ दस्तस्मैशुकच्छदः ॥ देयानान्यस्तुतत्सत्त्वेशुकानांपत्रिकास्वपि ॥ १३॥ नशुकोपस्यहस्ते,स्यानेनग्राह्मस्सअन्यतः॥चत्वारोवापश्वास्युःकीडकास्त्वत्रखेलने।। १४॥|क्रीडकायत्रचत्वारोनवतिस्स्युःपृथक्छदाः । भागास्तुर्विशतिस्स्युवैचतुष्पत्रक्रमेणच। १५ । लीलाशुकांकितचित्रलिपेि। युक्पत्रिकाद्वयम्॥ चक्रवर्तिच्छदइतिलक्षयेच्चक्रवर्तिनाम्॥१६॥तेनपत्रा 'णिचैकोनत्रिंशत्स्युर्मुगखेलने । सैोवर्णश्चित्रवर्णश्वपाटलश्रेश्वर्चेषक: ॥ १७ । कृष्णघर्णावर्तिपणाँतिरक्तगैरिकस्तथा ॥ १ीतश्चवर्तिवर्णश्र्चहरिच्छेतेनसंयुतः ॥ १८ ॥ चन्द्रवर्णःपीतवर्णेगैरिकतीवरक्तकः ॥ कृष्णश्वहरितःथेतयुतोवर्णस्तुपाटलः ॥१९॥अष्टादशानांजातीनांवर्णाएते उदीरिताः ॥ अन्येष्पांपैचक्रवतिशुकानांस्वर्णवर्णकः॥२०॥। शिष्टागेपञ्चपत्रंनन्यूनंनाधिकंतथा ॥ क्रीडकायत्रपञ्चस्युश्छदावासप्ततिःपृथक् ॥ २१ ॥ चतुष्पत्रैिःपश्चक्षेवगणनास्याद्विभागके ॥ भागाअष्टादशैवंस्युःक्रीडकाणांक्रमणवै॥२२॥ इत्येवेकडकाणांचाधिक्यंकल्प्यं यथोचितम् ॥ कृष्णजातिविभागेष्वन्तिमेपत्रेतुमोहिनी ॥ २३ ॥ | उपविटेक्षुचाफ्स्थमुमबाणेनविध्पती ॥ गरुत्मपत्रिकपेनखेलनेन्तेप्रदीयत ॥ २४॥ साझेयोविजयीसस्यातेनचान्येपराजिताः ॥ शकेशालीवाहनस्यड्घडेर्दुर्मितेश्शुभे॥ २५ ॥ श्रावणेचित्रज्ञानेोस्तुष्कृष्णाष्ट्म्यां DuDDD S DDDDDBDBDDDuuDBB S gg S रचितावर्धतांनित्यंजगन्मोहनपेटिका ॥ ! (टोकु)-यीनग-मोहनगंनीफंगे बानुगळु१८क वढुष्यलेगळु३६०के (१)-चामुंड | श्री बानु ९ के १८ यलेगळु चिन्नद्वष्ण(२)-दक्षिणामूर्त बाजु१के १८यळेगळू चन्दबण्ण (३)-उमामहेश्वरवानु १ के १८ यलेगळु जंगलांबण्ण (४)-शर| भबाजु १ फे १८ यलेगळु संपिंगेबण्ण (५)-तांडवेश्वरवानु १ के १८ यलगळु फपुबण्ण (६)-कंकालबानु १ क १८ यलेगळु वर्तिबण्णा (७)~