पृष्ठम्:श्रीतत्वनिधि.pdf/452

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Pa w ( ३९८ ) श्रोतत्वनध त्रकार्याविचारणा ॥ नवयुक्छतसंख्याकेसदनेयेोनरोवेित ॥ ४६ ॥ सात्विकाहंकृतिंप्रामो (ब्राह्मण) जायतेधुवम् ॥सदशोत्रशतकेगेहेमोयंहिकामनायुक्तः ॥ ४७ ॥ नृपतिःक्षत्रियवर्यो( राजा ) तूयात्ससर्वलेोक्रस्य ॥ सपाट्शतसंख्याकेयस्तुशास्त्रानुसारतः ॥ ४८ ॥ आरामस्थापनंकुर्याद् (वायुलेॉर्क)गमिष्यति ॥ अष्टविंशोत्तरशांतर्गेहेकूपहदा दिकम् ॥ ४९ ॥ यःकुर्याद् ( वारुणंलोकं ) सनरोलiातेध्रुवम् ॥ एकविंशच्छततमेयोभजेन्नीचंदेवताः ॥ ५० ॥ सतु (नैकैकितलोकं )वै `श्मानोतिनसंशयः ॥ षट्त्रंशदुनरशतसंख्येदास्यतियोनरः ॥ ५१ ॥ रत्नाकारणमालानि (नागलोकं)सयास्यति ॥ सार्धशतेसांगवेदानुचरना द्रात्तदा ॥ ५२ ॥ (सद्विभजन्म) संप्राप्यसर्वेपांसवेिन्महान् ॥ पञ्चपञ्चाशदधिकशतसंरब्याकवेश्मनि ॥ ५३ ।।॥ अनेकस्वर्णदातायः (कॉबेरंलोक) मामुयातू ॥ समपंचाशदधिकशतसंख्याकवेश्मनि ॥ ॥ ५४ ॥ पतिभक्तियुतानारी ( पतिसालोक्य ) मामुयात् ॥ एकोनपष्टिसंख्यायुकुछतसंख्येकरोतियः ॥ ५५ ॥ अष्टकान्यष्टकादीनि ( पितृलोकं ) सगच्छति ॥ एकषष्टयुत्तरशतेधर्मसूक्ष्मंविचायन्॥ ५६॥ यश्चरेत्सतुधर्मात्मा (यमलोके) महीयते ॥ सक्षपटयुक्नरशतेयुद्धान्नापसरन्मृतः ॥ ५७ ॥| मूर्यमण्डलभेदासन् ( वीरस्वर्गं )गमिष्यति ॥ एकोनार्शतिमहिनशतसंख्याकर्मेट्रेिरे ॥ ५८॥ सेसरियउदामान:स (विरत्नों) ऽन्यजन्मनि ॥ पंचाशीत्युत्तरशतसंग्न्याकेशिवमंदिरम् ॥ ५९ ॥ जीर्णमुद्धस्तेयोसी(ईशानंलोक)मश्रुते। अष्टारीत्युनरशतसंख्याकेवेश्मनि ध्रुवम् ॥ ६० ॥ (इंद्रलोक ) मायामेतिबहुयागाश्छिन्नरः ॥ एकयुङ्न वतिशतसंख्याकेसदनेन्नरः ॥ ६१ ॥ सर्वदातिथिपूजायांग्तीं (लंक) मामुपाद ॥ त्रियुग्द्शिनसंख्याकेल्यानेककपिलागवाम् ॥ ६२ ॥ |दानंपःकुरुनेमत्र्यस (गोलॉके)महीयते ॥ नवयुद्विशतेमत्र्पमित्कर्माण