पृष्ठम्:श्रीतत्वनिधि.pdf/83

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(s%) fीतत्वानेध १२९ अथ त्वरितादेवीध्यानम्-( शारदातिलके) श्रमामांबहिंकलापशेखरयुतामाबद्धपणांशुकांगुंजाहारलसत्पयोधरयुतामटहिपान्बिभतीमू ॥ ताटंकांगदमेखलांगुणरणन्मंजीराभूपितांकैरातींवरदायोयतकरांदेवींत्रिणेत्रांताजे ॥ १ ॥ श्यामवर्णः ॥ १ ॥ १३० अथ कालरात्रिध्यानम्-(नृसिंहप्रासदे) एकवेणीजपाकर्णपूरानयासरास्थिता ॥ लंबोठीकर्णिकाकर्णतैिलाफ्यक्तशरीरेिणी। १ । वामपादोछतछोहलतार्केटकशूषणा ॥ वर्धन्मूर्धध्वजाकृष्णाकालरात्रिर्भयंकरी ॥ २ ॥ कृष्णवर्णः ॥ १ ॥ १३१ अथवागीश्वरीध्यानम्-(पांचरानेनिग्यापदे) श्रेषेतपद्मासनारूढाशुकुवर्णाचतुर्गुजा ॥ जटामकुटसंयुक्तारत्नकुंडलमंडिता ॥ १ ॥ यज्ञोपवीतिनीहारमुक्ताभरणभूपिता ॥ दुकूलक्सनांदेधोनेत्रत्रयसमन्विता ॥ २ ॥ सुदंडदक्षिणेहस्तेष्वामहस्तेतुपुस्तकमृ ॥ दक्षिणेचाक्षमालांचकुंडिकांवामहस्तके ॥ ३ ॥ घागीश्याकृतिराख्यता॥ शैवेतवर्णः ॥ १ ॥ १३२ अथधेनुवागीश्वरीघ्यानम्-(आश्वलायनकल्पे) शुद्धस्फटिकसंकाशांशुमाल्पांबरावृताम्॥ अंकुशेनाक्षसूत्रेणपाशपुस्तकधारिणीम् ॥ १ ॥ मुक्ताहारैस्समायुक्तदेिवींदिव्यचतुर्भुजाम् ॥ सितेनदर्पणाझेनबक्षेणपरिभूपितामू ॥ २ ॥ सुत्तनिवेदिमध्यांतांचंद्रार्ध छतशेखराम् ॥ जटाकलापसंयुक्तांपूर्णचंद्रनिजाननाम् ॥ ३ ॥ त्रिलीचर्नीमहादेवस्वर्णनूपुरधारिणीम् ॥ कर्टकैस्वर्णरत्नाढ्यैर्महावलपशूपताम् ॥ ४ ॥केयूरैर्मेखलायैश्चयोतयंतींजगत्रयम् ॥ शब्दब्रह्ममयींध्या पराम् ॥ ५ ॥ श्वेतवर्णः ॥ १ ॥ ܟܐܬܐ १३३॥अथ सौभाग्युतागीश्रीध्यानम्र (गुरदतिलके) ം तरुणशकलमिंदोर्बिभ्वतींशुभकांतिंकुचकारनमितां