पृष्ठम्:श्रीतत्वनिधि.pdf/87

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( sy ) श्रीतत्वनेिध १६२ अश्थ अकारध्यानम्ब्राख्याप्रबोधिनीशुभ्रासिंहस्थाचित्स्वरूपिणी ॥ त्रिशूलांबुजचिन्मुद्रायान्वितकराशु ॥ १ ॥ं शुक्ववर्णः ॥ १ ॥ १६३ अथ टकारध्यानम्ठाख्याचधारणीदेवीशूलदंकवरायान् ॥ धतेमत्तमर्तगस्थापाटलाभासितांशुका ॥ १ ॥ पाटलवर्णः ॥ १ ॥ १६४ अथ ठकारध्यानम्क्रियासरस्वतीठाख्याष्टंकांकुशवराiायान् ॥ धत्तेसिंहवरारूढार्चेकवक्रारुणामता ॥ १ ॥ अरुणवर्णः ॥ १ ॥ -- १६९ अथ डकास्ध्यानम् डकारिणीपंचवक्रासिताष्टंकगदाधरा ॥ चतुर्वाहुःकुकुटस्थावराभयकरासा ॥ १ ॥ शुवर्णः ॥ १ ॥ १६६ अथ ठकारध्यानमूदृरूपिणीश्रीघनाख्यापंचवक्रामयूरगा ॥ तटिद्वैरीकरेर्धक्षेश्लटंकवरामपान् ॥ १ ॥ हेमवर्णः ॥ १ ॥ १६७ अथणकारध्यानम्णीनंतशक्तिर्देशीरतावार्हणवाहना॥ एकवक्राशूलशक्तिक्रामपकराशुभा ॥ १ ॥ रतपण: {{ १ ॥ १६८ अथतकारध्यानम्ताख्यासरस्वतीशुभासितप्रामनांशुका ॥ एकक्क्राकरेश्र्धत्तेचीणातं त्रीवराभयान् ॥ 1 ॥ शुष्कियणः ॥ १ ॥ १६९ अथ थकारध्यानम्| पंचवकसिताथारुपानीलकंठासरस्वती ॥ शारिकांडअरुंधवृषारु~ | दावराभयैी ॥ १ ॥ श्रेवेतवर्णः ॥ १ ॥