पृष्ठम्:श्रीतत्वनिधि.pdf/95

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४२ ) श्रीतत्त्वन्नेधौ-- २२२ अथ दुकारस्यअत्रिदवता अरुणनभः जटावान् आसीनः दक्षिणेज्ञानमुद्रां वामे पुस्तकं च दधानः सर्वोलंकारणूषितः ॥ १ ॥ २२३ अथ धकारस्य--- कुबेरोदेवता सितप्रक्षः द्विभुजः पद्मखलीनहस्तः तुरंगारूढः सर्वाभरणणूपितः ॥ १ ॥ २२४ अथनकारस्यलंबोदरोदेवता अरुणप्रताः चतुर्भुजः भग्नदंतपाशांकुशमहाफलहस्तः गजवक्रः सर्वारिणशूषितः ॥ ३७ ॥ २२९ अथ प्रकारस्ययोगनृसिंहोदेवता हेमनिभः जानूपरिप्रसारितमुस्ल्यबाहुइयः इतराश्यां चक्रशंखधरः सर्वालंकारधूषितः ॥ १ ॥ " २२६ अथ फकारस्यपूँजीमनृहरिर्देवता तप्तकाचनसन्निाः चतुर्गिबहुश्चितुश्चक्राणि दधानः ज्वालाकेशधरः दंष्ट्राकरालवदनः सर्वलंकारशूपितः ॥ १ ॥ २२७ ऑथ वकारस्यबलरामदेवता सितप्रभः द्विभुजः दक्षिणेहलधरः प्रलंबश्चामहस्तः लांबरधरः सर्वलंकारशूषितः ॥ १ ॥ २२.८ अथ भकरस्यपूर्वोक्तयोगनृसिंहदेवता अन्यत्सर्वे पकारवत् ॥ १ ॥ २२९ अर्थ मकरस्य नारायणदेवता श्यामवर्णः पमासनस्थः चतुर्भुजः शंखचकगदापप्रधरः श्रीभूयांसहितः सर्वभरणघूपितः ॥ १ l