पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका

अद्भुतकवितादर्शनात् कविराजो रोजेन्द्रेण नित्यसेवकीकृतः । ग्रासो महान्

प्रत्यष्ठायि ।। एकदा वीसलदेवेन भोजनान्ते तृणं करे धृत्वारिसिंहोऽभिदधे-इदं तणं सद्यो वर्णय, यदि रुचितभनया वर्णयसि तदा ग्रासद्वैगुण्यम्, अन्यथा सर्व- ग्रासत्याजनम् । इत्युक्तिसमकालमेवाहतप्रतिभवयास ऊचे- क्षारोऽधिः शिखिनो मखा बिपमय श्वनं क्षयीन्दुर्मुधा पाहुसत्र सुधामियं तु दनुजनस्तैव लीना तृणे । पीयूपप्रसवो गवां यदशनाद् दया यदासे निजे देव! स्वस्करवालकालमुसतो निर्वाति जातिर्द्धिपाम् ।। चमत्कृतो भूपाला, ग्रासद्वैगुण्यं कृतम् । कालान्तरेऽमरेण कोठागारिकपन- मन्त्रिप्रार्थनया पद्मानन्दाख्यं शास्त्र रचितम् । एवं कविताकल्लोलसाम्राज्य प्रतिदिनम् ॥ इत्यमरचन्द्रकविप्रबन्धः।" श्रीरत्नमन्दिरगणिकृतायामुपदेशतरङ्गिण्यां द्वितीये सुकृतदानोपदेशे प्रसङ्गवशादिदं लिखितमस्ति, यथा- "एकदाऽमरचन्द्रमुनी पदि तत्कालकतनच्यश्लोकाख्यानं कुर्वति द्विपदी प्रोक्ता- 'असिन्नसारे संसारे, सारं सारङ्गालोचना । बन्दनार्थमागच्छता द्वारखेन वैस्तुपालेन मत्रिणा श्रुता । अहो रागी स्त्रीकथाकृन्मुनिः इति ध्यात्वा न वन्दितः । झातमबिचित्ताभिप्रायेणाऽमरचन्द्रेण प्रोक्तम्- 'अस्मिन्नसारे संसारे, सारं सारङ्गलोचना । यत्कुक्षिप्नमवा एते, वस्तुपाल ! मघाशाः ।। १ प्रसङ्गोऽयं व्यापर्णित उपदेशसरशिपयामपि (द्वितीयोपदेशे)। २ मन्धि-यश-पाताल-चन्द्रेषु शासवर्णितत्र सुधास्थानत्वस विशेषणेच्या वर्णयित्या हस्थतणेऽमृतत्वं वर्णयति । ३ "दिद-नन्दा-मितेषु ( १२९८) विक्रमनुपात संवत्सरेषु प्रया- तेषु वर्गमनाप वीरधवलाऽमात्यः शुमण्यागतः । भिम् मौलमयाऽममद पिपिपशायू व्यसन सुभद्राचले- स्तोगलितः कदापि न मृषा शहा सतां प्रायशः ।। ६२॥" इति पवितश्रीविवेकधीरगणिविरचिते श्रीशनुञ्जयतीर्थोशापयन्धे । ३ श्रान्तिमै मागे । प. भू.४