पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- भूमिका तुष्टेन पादोपवेशनं कारितम् ।" शीघकवित्वविपये एपोऽपि दृष्टान्तः । श्रीनयचन्द्रकविकतयो रम्भामश्चरीनाटक-हम्मीरमहाकाव्ययो:- "कार्यात् कारणसं विदं विदधत्ते नैकान्तमुत्यज्य यत् तत् तेयामिच नोऽपि काहिंचन किं चेतथमत्कारकृत् । नै चेन्नयचन्द्रररिसुगुरोर्वापी विधायामृत श्रीहर्प तमयाऽमरं तमपि तत् किं संसारेयुषुधाः ॥ नयचन्द्रकवेः काव्यं, रसायनमिहाद्भुतम् । सन्तः स्वदन्ते जीवन्ति, श्रीहर्पाद्याः कवीश्वराः॥ लालित्यममरसेह, श्रीहर्पस्खेह चक्रिमा । नयचन्द्रकवेः काव्ये, दृष्ट लोकोचरं द्वयम् ॥"- प्रथमजयनिकायां श्लो. १६-१८ इत्यत्र 'सदन्ते' 'जीवन्ति' इति वर्तमानप्रयोगाच्छ्रीहऽमरचन्द्रयोरपि नयचन्द्रसमकालीनत्वं वर्णयन्ति केचनानवयुद्धसिद्धान्तवना, परन्तु चतुर्दश- शतकपूर्वकालत्वाऽभावेन द्वादशस्त्रितशतकोत्पन्नश्रीपद्मानन्दमहाकाव्यकवि- तुरमरचन्द्रस्य च नपचन्द्रसभानकालस्वाऽभावादेतत्समानसमयी कौचिद् मिन्नावेच भवाम् ।। इत्यमरचन्द्रप्रवन्धतो चीसलनरपतिराज्येऽमरचन्द्रसत्ता निश्चीयते । किश्च वीसलभूपालराज्यसमयनिर्णयात्मक उल्लेखस्तु श्री अर्बुदा'चलोपरि 'विमलयसहिका यां प्रविशवो वामभागे मूलप्रशस्तिस्थानात् पश्चदेवकुलिकार्याम् देयकुलिकाबाह्यशालायां श्यामोपलखण्डे- "॥६० ॥ संपन् १३५० वर्षे माघसुदि १ भौमे अद्येह श्रीमद पहिल्लपा- टकाधिष्ठित-परमेश्वर-परमभट्टारक-उमापतिवरलब्धप्रौढप्रतापाक्रान्तदिक्चक्रवा- लक्ष्मापालमालवेशयरूधिनीगजघटाकुम्भस्थलविदारणकपश्चानन-समस्तराजा- चलीसमलङ्कृत-अभिनवसिद्धराज-महाराजाधिराज-श्रीमन्सारगदेव विजयकल्या- पाराज्ये तत्पादपयोपजीविनि महामात्य श्रीवाधूचे श्रीकरणादिसमस्तमुद्राच्या- पारान् परिपन्धयति सतीत्येवं काले प्रवर्त्तमानेऽस्यैव परमप्रभोः प्रसाद- पत्तलायां भुज्यमान अष्टादशतममण्डले महाराजकुलथीवीसलदेवः शासन- पत्रं प्रयच्छति, यथा-