पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] नवमः सर्गः २०१ 5406 विवाहसनलगीताद्यानम्वरेण मण्डपारे प्रभोरागमनम् निर्यन्धतीनुमतिमाप्य सुराधिपेन, नैर्मल्यसौरभशुमः सुभगा स्वभावात् । स्वामी स्वयं स्मपितलेपितभूपिताङ्ग-थके सगग्रजगतः सितिदर्शनाय ॥ ६६ ॥ उत्तार्यमागालवणः सुवर्णिनीभिः, पार्थयेऽप्यनुपदं श्रितदिव्ययानः । वैत्रिस्थिति 'विदधता विबुधाधिपेन, प्रोत्सारितानविचरमरनिर्जरोघः ॥ ६७ ।। इन्द्राण्युलूलविलसत्प्रतिशब्दपूरै-निःशेषदिशुखमयधवलानुवादः । सामानिकप्रियतमापटलीकराम-लीलासमुच्छलदतुच्छनिरञ्छनालिः ॥ ६८ ।। गन्धर्वबन्धुरपुरसपरिवायमान-वादिनन्दखडम्परितोईवा । पृष्ठा-ऽग्र-पार्थविलसत्रिदशः प्रपैदे, द्वार जगत्रयगुरुगुरुमण्डपस्य ॥ ६९ ॥ -त्रिनिर्षिशेयकम् उत्तीर्य यानपरलो वरतोरणाग्रे, तस्थौ विभुर्जगति दर्शयितुं व्यवस्थास् । तस्मै सहस्रनयनोऽर्पयति स पाई, भाग्यर्भवत्ययसरी विशुसेवनाय ॥ ७० ॥ माणिक्यमण्डपचरा व्यमुचन् धुनार्यों, निःशेषमङ्गलमयमभुमङ्गलाय । द्वारे शराबवरसम्पृटमुत्कटामि-क्षिप्तबटनटितिकल्लवौषगर्भम् ।। १ ।। दूर्वादिमाङ्गलिकवस्तुविराजि रूप्य-स्थालं विकृत्य पुरतोऽस्थित कापि तत्र । कौमुम्भशोभिवसनावरणा युसुभ्रूः, सत्येक नव्यविलसच्छशलक्ष्मविया ॥७२।। काचित् कुसुम्भवसनाऽश्चलचुम्बिताय, वैशासमुदतवती पुरतो वरप | रेजे युदण्डमिव सन्ध्ययनाभिरुद्धं, सम्बिनती र्तुतिपतेर्दिवसाननधीः ।।७३ ॥ देवर्षदेऽमिममयसमाय सप्म-स्थालात् समुत्थिप नवं नमनीवमेतन् । उद्देवदो दषि समुद्धर नन्दनं च, वा मृदा सममिमां च समुन्नयाशु ॥ ७४ ।। यहारि तिष्ठति जगत्प्रवरो घरो, गौरोत्तरीयपटसंवृतसर्वगानः । सौवर्णशैल इन पाणशर्वरीश-विस्मेरशारदपयोदतोभितोऽपि ।। ७५ ॥ म्लानि स्पृशन्ति कुसुमानि समारणेन, "तेनैव चन्दनरसः परिशोपमेति । वद् द्वारतोरणच चिरकालमेवं, 'मैन धरेति घर भैनमिहणनेत्रे ॥ ७६ ।। १फ-टिप्पविभूगि। २ ख-भृत्तवता'। ३ मङ्गलम्वनि ५ मन्थनदण्डम् । ६ सर्यस्त्र । ८ सवाचिप अननु! मा मा धरैनम् । 5808 ४ आकाशः। घर ७वायुना। पं.का. २६