पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हाददाः सर्ग: परित्राहयम् ] जरोदये यद्यपि शक्तिरङ्गिनी, गतेन्द्रियाणां विषयाभिपेषणे । अनन्तजन्मान्तरजातमव्यया, तथापि तद्वासनया न मुच्यते ।। १७ ॥ मुकर्मदत्तेन्द्रियशर्मसङ्गास्ते, गतेपि तारुण्यभरे शरीरिमिः । न ही तास विनाशिनोऽशुचे, फलं शरीरस तपः प्रपद्यते ॥ ४८ ॥ लोकान्तिकानामागमनम् जनस्वरूपं मनसा निरूपय-निति प्रभुर्याचदभूद् विरागभूः । क्षणेन सारखतकादयः सुराः, समाययुः पेञ्चमारपसम्भवाः ।।४९॥ सारस्पता-का-वरुणा-निलानिमा-ऽध्याराध-रिष्टास्तुपिताधते ताथ। स्युगदतोया नवभेदभाजिनो, लोकान्तिका रिटविमानवासिनः ॥५०॥ शिरखमी सामिमुखामृताते-विलोकनात कुअलितैः कराम्बुजैः । प्रणम्य लोकान्तिकदेवतास्तत-त्रिलोकनार्थ समिति व्यजिज्ञपन् ॥५१ ।। घुसच्छिरोरलरुचा झुरतमा-प्रभातभावत्वमलोपमक्रम । जगत्प्रभो । 'भारत वर्षवासिनो, नयाध्यमोक्षाध्यविलासेंदेशक ! ॥ ५२ ।। जगद्व्यवस्था प्रथमा यथा त्वया, प्रवर्तिता नाथ! तथा प्रवर्गय । सुधर्मतीर्थ भयवा िपारद, सर स्वयं त्रिजगत् समुद्धर ॥ ५३ ।।-युग्मम् पतिं जनानामिति विज्ञपय्य ते, दिवौकसः सौरपदं नपेदिरे । अपि प्रवनन्दनकाननाद ययौ, निजं बताहानमना निकेतनम् ।। ५४ ॥ भरतरण राज्ममदानम् अधादयत् तत्र जगायीपतिः, समं समर्भरतं तनः। मवस्य "पैरवरहस्सवेदनाद्, हुतं व्रतादाननिदानमानसः ॥ ५५ ॥ विसुर्वमापे मरतं सभागतं, गृहाण राज्य परिपालय प्रजाः अतः परं वत्स ! विधातमुस्सुका, यतो वयं संयमराज्यमबलम् ॥५६॥ इमां समाकर्ण गिरं जगद्गुरो-र्यगाननोऽभूद् भरतः सभातरे । देव मूर्धन्यधिरूढमेदिनी-महाभराफ्रान्त इव क्षणं स्थितः ॥ ५७ ॥ अथेति नत्वा भरतः कृताञ्जलि-संगाद सादेन सगद्दां गिरम् । न तेन राज्येन विभो ! प्रयोजन, त्वया वियोगो मम पत्र जापते !!५८० १ मझलोकः । २ ख- निलपिला-१३चिन्त्वमि मामेति भाति । ५ का 'देशका' । ५-सपा ६ विरसतामम०। १०.३०