पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ भूमिका तद्वऋण तिरस्कृतः सितरुचिस्तलोचनस्पर्द्धिनं खोरसङ्गेऽकृत यं कुरङ्गममुना जज्ञे कलङ्की ततः । सख्यं तत्सितसौरभारिभिरसी कृत्वा सम फैरवै- स्तइन्तद्युतिमण्डलाएहरणं काहन बभूव क्षयी ।। १७० ॥" इति सर्गेऽष्टमे । अलङ्कारा विविधा दरीदृश्यन्तेऽसिम् ग्रन्थे । तत्रापि मालोपमान्तिर- न्यास-दृष्टान्त समस्तरूपका-ऽनुप्रासादयो विशेषतः । अकारादिक्रमेणैतदुल्लेख फतिपयस्थल निर्देशात्मकः क्रियते । तथाहि- अतिशयोक्ति ३-१०,३२,१६-२०. अनुमासः२–१७,२३,४५,५५, ९०,२८६३-२,५, १९, ४-६, ७, ११,३९,१४९,१५४, १५५, १५६, १५७,२१२, ७-२८३, ८-६५, ११-४. १८-१४२. अन्योन्पालङ्कारः ६-१५४, १६-७६. अपहतिः ८-९३६ ११-५६. अप्रस्तुतप्रशंसा ५-१०५. अर्थान्तरन्यासः२-८५,८६३-८३, १०८,२२५, ४-३५, १००,१३०; ५-१३२,१५६-३५,८३,९१,१३४७-२२,१३८,१५६,४८०,४८१,८- १५८१०-५८ ११-३४, १४-२४९ १५-१३, ९९,११५, १४४, १६५६ १६-८५ १७-२९,२५४१८-६०. अर्थापत्तिः ३-२३२, १६-२६४. असङ्गतिः ६-१०३. उठोक्षा २-७०,८७,८८७ ३-५९,५२, ४-५३:९-९०,९१, १७-३९०. उपमा ५-१५. एफावली ४-१८५० एकापलीसङ्कीर्णा मालोपमा ५-११, काम्पलिङ्गम् १७-२१. कैतवापइति:-२-७८९४-५५; १६-८७, .