पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशः सर्ग: ४२३ चरित्रायम् ] घयमन्यत्र यास्यामो, विहाराय महायते!। त्वं युतो यतिकोटीभि-स्तिष्ठात्रच तु पर्वते ॥ १६० ।। अत्रैव भवतः क्षेत्रा-नुभावेन भविष्यति । केवलज्ञानं सपरी-वारस्याचिरकालतः ॥ १६ ॥ तवाचन तथा शैले, शैलेशीध्यानशालिनः | साधो ! सुसाधुसङ्घस, मदक्षु मोक्षो भविष्यति ॥ १६२ ।। तधेति प्रतिपद्यासी, स्वामिवाणी प्रणम्य च । गणमृदू गणकोटीभिः, साकं तत्रैव तसिवान् ।। १६३ ।। जगत्पतौ गतेऽन्यत्र, विहर्तुं सपरिच्छदे । श्रीपुण्डरीको गणभृ-न्महषोनित्यभापत ॥ १६४॥ अयं महर्पयः ! 'शत्रु-जय सिद्धिनियन्धनम् । अत्र क्षेत्रनभाषेण, मइक्षु कर्मक्षयो भवेत् ॥ १६५ ।। मुक्तः संलेखना हेत्व-स्तरमप्यूपिपुङ्गवः । विधेया द्विविधा सा तु, द्रव्य-भावविभेदतः ॥ १६६ ।। सोन्मादनिदानानां, समयविधायिनाम् । द्रव्यसंलेखना सर्व-धातूनां शोपणं भवेद ॥ १६७ ।। भावसंलेखमा सातु, या स्वभावविरोधिनाम् । खाद् राग-द्रेप-मोहाना, कपायाणां च विच्युतिः ॥१६८ ॥ इत्युक्त्वा यतिकोटीभिः, पुण्डरीको गणाग्रणीः । सममालोचयामासा-तिचारानणुवादरान् ।। १६९ ॥ पुनमहावतारोप-भूषीणां गणभृद् व्यधात् । मुहर्सहमज्यमानो, मुकुरी ह्यतिनिर्मलः ॥ १७ ॥ क्षमयाम्यखिलान् जन्तून, सर्वे क्षाम्यन्तु वे मचि ! मैत्री मे तेषु सर्वेपु, धेरै केनापि नो मम ॥ १७१ ॥ इत्युदित्या पुण्डरीका, साकं श्रमणफोटिभिः। दुष्करं भवचरम, चकारानशनं च सः ॥ १७२ ।। १क-'ससाधु० २क-निपानाना ।