पृष्ठम्:श्रीपरात्रिंशिका.pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

तथाहि - स्वस्वातन्त्र्योपकल्पितभेदावभासस्य अनन्तशरीराद्यकतयैव विमृशेत् 'आवां युवां वयं यूयं' इति च, उपचयाद्यास्तु देहगता उपचरितुमपि न शक्याः-चिद्रूपस्य ऊनाधिक-तानुपपत्तेः, सर्वं हि सर्वात्मकमिति नरात्मानो जडा अपि त्यक्ततत्पूर्वरूपाः शाक्त-शैवरूपभाजो भवन्ति-शृणुत ग्रावाणः, मेरुः शिखरिणामहं भवामि, अहं चैत्रो ब्रवीमि इत्यपि प्रतीतेः। शाक्तमपि युष्मदर्थरूपमपि नरात्मकतां भजत एव - शाक्तरूपमुज्झित्वा त्वं गतभयधैर्यशक्तिरिति अनामन्त्रणयोगेनापि प्रतिपत्तेः। भवानित्यनेन 'पादा, गुरव' इत्यादिप्रत्ययविशेषैश्चापरावस्थोचितनरात्मकप्रथमपुरुषविषयत-


पं० १ ग० पु० भेदावभास्यानन्तेति पाठः।

पं० ६ ग० पु० शैवरूपभाजोऽपि भवन्ति इत्यपिशब्दाधिकः पाठः ।

पं० २ ख० पु० युष्मदस्मद्रूपमपि इति पाठः

पं० १३ क० पु० वस्थोदितेति, ख० पु० पुरुषोदितविषयतयापि इति पाठः ।