पृष्ठम्:श्रीपरात्रिंशिका.pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


के रूपं नास्तमेति जातुचिदपि तदस्तमये अप्रकाशमानतापत्तेः, तथापि परस्पराभावात्म- कोऽवच्छेदः तत्र नास्ति, विश्वात्मान एव भा- वाः, तत्र च यदि एषामवस्थितिः न स्यात् तत् प्रथमानुसंधानादिकमेव अक्षप्रेरणोपयो- ग्यपि न भवेत् इति समुचितानुदितेदन्ताकम- हंपरामर्शमात्राभिन्नमेव भावजातं विगतभेद- कलनं तिष्ठति न तत्र कश्चित् अवच्छेदः, तथा यदि अत्र स्पष्टः सन्नयं विधिः कौलिकः स्थि-


 'आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः ।

 अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ।।


 स यदास्ते चिदाहृदमात्रानुभवतल्लयः ।

 तदिच्छा तावती तावत्तावज्ज्ञानं क्रिया हि सा॥


 सुसूचमशक्तित्रितयसामरस्येन वर्तते ।

 चिद्रूपाह्लादपरमो निर्विभागः परस्तदा ॥'

इति शिवदृष्टौ ।


पं. २ ख. पु. तथाहि परस्परभावेति पाठः ।

पं. ३ ख० पु. विच्छेद इति पाठः ।

पं. ६ क. पु. यद्यवस्थितः सन् इति पाठः ।