पृष्ठम्:श्रीपरात्रिंशिका.pdf/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
परात्रिंशिका


तो विश्रान्तिं प्राप्तः, सर्वमिदं हि षट्त्रिंशदा- त्म्, ततः सामान्यस्पन्दसंविदात्मनः शक्तिमतः परशक्तिप्रधानात् शिवात् स्वशक्त्या सृष्टमपि सत् तत्रैव भैरवविशेषस्पन्दात्मनि शक्ति- प्रधाने स्वस्वरूपे विश्राम्येत् , तदेव स्वस्ख- भावनिष्ठितत्वं भावानां । यदुक्तं

'यस्मिन्सर्वं.........,

इति। तदेतत् शिवशक्त्यात्मैव सामान्यविशे- षरूपमेकात्मकमपि परमेश्वरेणैव उपदेशोपाय- प्रवेशाय पृथक्कृत्य निरूप्यमाणं वस्तुतः पु- नरेकमेव स्वतन्त्रचिन्मयमहमित्यैश्वर्यशक्ति- सारमनुत्तरम् । यत्र कीदृशे स्वस्वरूपेऽवस्थितः 'मम हृद्व्योम्नि’ ममेति यत् एतत् हृदयं सर्वभावानां स्थानं प्रतिष्ठाधाम, नीलादीनां हि अन्ततः क्रिमिपर्यन्तं चिदंशानिविष्टा- नां न किंचित् नीलादि रूपमिति प्रमातुरेव


पं० १६ क. पु. नीलादिस्वरूपत्वमिति पाठः ।