पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


'सअल बहुसंवेअणफुरितमत्त
 उजहित हिंचि अजत्तो हित्तउपफुर ।
इज कुहि उस अलभाव
 संवेअणरअणणिहाणुइउ ॥

परित्राणहुएतिअणुतुरुछत्तुहजसहउसम्मूढताण- च्छहतुहअत्तासिअऊउऊउसुवाहिरवितुरहुंवन्धुण- मोक्खतउरिअवहुविकुणसिविसग्गुणिमसिद्वउपुण- संहरसिज्जितिपविण्णुविरिञ्चरुद्रमअलक्खहिमसर- णिरोहचिन्तइमलक्खएक्कवाअपरिआणहुअत्ताणउप- रमत्थअण्णुणकोइविआसुबहुइउसअलउसत्थत्थ ।'

इतीदृक् व्याख्यानं त्यक्त्वा यत् अन्यैः व्याख्यातं तत्प्रदर्शनं दूषणम्, यद्यपि पदवाक्यसंस्कारविहीनैः सह ब्रीडावहा गोष्टी कृता भवति तथापि सचेतसोऽनुत्तरमववोधयितुं तत् एकवारं तावत् लिख्यते-'अनुत्तरम्' इत्यादिना सार्धेन श्लोकेन शिवविषयः[१] प्रश्नः। 'हृदयस्था'</bold>


  1. अन्नाय भावः । शिवः विषयो यस्येति विग्रहः, यतः येन विज्ञातमात्रेण खेचरीसमतां ब्रजेत् ॥' इत्युक्तम् । तथा शक्तिर्विषयो यस्येत्येवं विग्रहो बोध्यः, यतः 'तां मे कथय देवेश.. इत्युक्तम् इति पूर्वपक्षव्याख्या, तदेव तिरसितुमाह - अन्न यदीत्यादि, तत्र अनुपपत्तिमाह तन्नरेति ।