पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

दर्पणनिर्भासितानन्तसृष्टिस्थितिसंहारैक्यमयमहासृष्टिशक्तिरादि-क्षान्तरूपा 'अथाद्या' इत्यादिना ग्रन्थेन निःशेषं भगवता निर्णीयते, इति स्थितम् । त[१]देवं स्थिते ग्रन्थार्थों निर्णी- यते-अकारादि-विसर्गान्तं शिवतत्त्वं, कादिङान्तं धरादि-नभोऽन्तं भूतपञ्चकं, चादि-ञान्तं गन्धादि-शब्दान्तं तन्मात्रपञ्चकं, टादि-णान्तं पादादि-वागन्तं कर्माक्षपञ्चकं, तादि-नान्तं घ्राणादिश्रोत्रान्तं बुद्धिकरणपञ्चकं, पादि-मान्तं मनोऽहंकार-बुद्धि-प्रकृति-पुरुषाख्यं पञ्चकं, वाय्वादिशब्दवाच्या यादयो वकारान्ता रागविद्या-कलामायाख्यानि तत्त्वानि, धारयन्ति -पृथग्भूततया अभिमानयन्ति इति धारणानि, द्वौ अत्र णिचौ प्रयोज्यप्रयोजकभावद्वैरूप्यात् , तथा हि-ध्रि[२]यन्ते स्वात्मनि एव सर्वे भावाः प्रकाशात्मनि परमपरिपूर्णे पदे भैरवात्मनि


  1. तत्रैव सर्वमस्तीति स्थिते ।
  2. ध्रियन्ते-अवस्थिति भजन्त इत्यर्थः ।