पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

नामधेयप्रसिद्धान्येव तत्त्वानि इह निरूपितानि, यदुक्तं श्रीतन्त्रसारे

'धारयन्ति पशोः पाशान्भावान्स्वात्ममयांस्तथा ।
विद्यामायानियत्पाद्याः शोध्यास्तेन प्रयत्नतः ॥

इति । यत्तु श्रीसोमानन्दपादैः धारणशब्देन अङ्गानि निरूपितानि पक्षान्तरा[१]श्रयणेन, तत्र परपक्षसर्वदृश्यत्वप्रथनमात्मनि अभिप्रायः, तेषां हि ईदृशी शै[२]ली

स्वपक्षान्परपक्षांश्च निःशेषेण न वेद यः ।
स्वयं स संशयाम्भोधौ निमज्जंस्तारयेत्कथम् ।।'

इति । शादि-क्षान्तं महामाया विद्येश्वरसदाशिवशक्त्याख्यं तत्त्वपञ्चकं, तथाहि-मायातत्त्वस्य उपरि विद्यातत्त्वाधश्च अवश्यं तत्त्वान्तरेण भवितव्यम् - यत्र विज्ञा[३]नाकलानां स्थितिः, यथोक्तम्


पं० १३ क० पु० अवश्यमिति पदं नास्ति ।


  1. अन्यार्थकथनेनेत्यर्थः ।
  2. शीले भवा शैली समाधानपूर्विका प्रवृत्तिरिति करयटः, रचनेन्ये, शैली स्वमतमित्यन्ये ।
  3. इत्थमत्रेश्वरप्रत्यभिज्ञोक्तः क्रमः