पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
परात्रिंशिका

चतुस्त्रिंशत्तत्त्वानि प्रक्रियात्मना स्थितानि अकारमेव आदिरूपतया भजन्ते। तत्र इदं विचार्यते -प्रथमतः शिवतत्त्वम् 'अ' वर्गे, ततो भूतानि इत्यादि यावदन्ते शक्तितत्त्वम् - इति कोऽयं सृष्टिसंहारज्ञप्तिस्थित्यवतारक्रमाणां मध्यात् क्रमः, सर्वत्र च श्रीमालिनीविजयोत्तरसिद्धातन्त्र-स्वच्छन्दादिशास्त्रेषु क्ष[१]कारात् प्रभृति


पं० २ क० पु० आधारिकतया भजन्ते इति पाठः ।
पं० ४ ख० पु० अन्तम् इति पाठः ।
पं० ७ स्व० पु० सिद्धान्तस्य स्वच्छन्देति पाठः ।



  1. क्षकारात् प्रभृतीति, इत्थमत्र क्रमः -पृथिव्यां क्षकारमेकमेव पदमन्त्रवर्णरूपं, अबाद्यव्यकान्तेषु तत्वेपु हादि-टान्तास्त्रयोविंशतिवर्णाः, चतुरक्षरे द्वे पदमन्त्रे, पञ्चाक्षराणि त्रीणि पुमादिमायान्तेषु धादि-ञान्ताः सस वर्णाः, पदमन्ने द्वे, पञ्चाक्षरमेक द्वयक्षरं द्वितीयमिति, शुद्धविद्येश्वरसदाशिवेषु च ग-ख-का वर्णास्त्रयः, पदं मन्त्रं च यक्षरमेव, शिवतत्त्वे पुनः स्वरपोडशात्मकमेकमेव वर्णपदमन्त्रतत्त्वमिति, तच्च शक्तित्वप्राधान्यादेकमेव, शक्तिर्हि न शक्तिमतो भिन्ना भवितुमर्हतीति भावः । क्षित्यादितश्वचतुस्त्रिंशतः क्षकारात्प्रभृति चैकमेकं योजयित्वा पूर्वे व्यापकतयाभिमते सशक्तिके पह्निंशे तत्त्वे संहारक्रमस्य अध्वशुद्धावुचितत्वात विसर्गादारभ्य आनुलोम्येन अकारपर्यन्तस्वरपोडशकत्वम् । उक्तं चान्यत्र

    'तत एकैकवर्णत्वं तत्त्वे तस्वे क्षमादितः।
    कृत्वा शैवे परे प्रोक्तः पोडशार्णे विसर्गतः॥'

    इति ।