पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

इति अन्यथैव प्रक्रियायोजनं निरूपितम् । पुनरपि मातृकासद्भावरतिशेखरकुलेश्वरादिमन्त्रभ- द्वारकाद्यभिप्रायेण अन्यथा अन्यथा च, अपरतन्नेष्वपि एवमेव विपर्यस्तप्रायं बहु बहुशो निरूपितम् , तत् पुनरिह सर्वमेवान्यथा इति परिदृश्यते- इति महान् अयमागमविदः स्वकटकक्षोभ इव सर्वविनाशकः समुद्भूतः । न च सांकेतिकमिदं-येन पुरुषेच्छावशोपकल्पितेन रूपेण च अन्यथा अन्यथा निरूप्यमाणमिह संगतं भवेत् , यथा- दाक्षिणात्याः चौरशब्देन ओदनं व्यपदिशन्ति, सैन्धवास्तु तेनैव दस्यु- म् , ओदनं तु क्रूरश्रुत्या, तया तु काश्मीरिका वितुषितयवगोधूमतण्डुलान् , इति - सांकेतिकत्वे हि अनवस्थितत्वात् अपारमार्थिकत्वात् च शोध्यशोधकभावाद्यनुपयोगात् अनिरूपणीयत्वमेव स्यात्, संकेतस्यापि परमार्थसत्तैव, नहि संकेतो नाम अन्यः कश्चित् - ऋते परमेश्वरेच्छातः, प्रसिद्धो हि न संकेतो भगवदि-