पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

परात्मिकां दशां भावा भजन्ते, यथैव माया- ध्वनि अपरां, न तु सैव परापराशक्तिः अपरा वेति यत् ईश्वरतत्वं प्रति अभिहितं श्रीमदुत्प- लदेवपादैः तत् प्रदर्शितागमविपर्यासशङ्कायु.

मुद्भविद्यारून महानायां यन्त्र मंत्र - इभारदैन । २ परचनचे कारणमाह बाईने सावरतन्त्र र चरन नत्र ३ अनिइनामते - चराचररूपन्न बनि योज्यम् चरन इन्नवाच्छादपरापरदशा है सा. इति । चरवं पूर्णचन्नन्सचेनहनिने, अपरजनपूर्णमान्दारेशनेनिन । सामान्य बनाममात्र विश्रामणेऽनन्धोन्दुकः स्वामका गानाविधानल- भयो विमर्शः मोऽहमिन्दुरदने. वन्दन्योन्मुन्दः - इदमले स्वम्का- गारमात्र उनमन्योन्मुन्न रूचे विमान्यति सम्मानः । असारे विमों

सुदन्मायन यो नः = सदाशिवनाये इश्वरमहावरे २, इदमावस्यतु