पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
परात्रिंशिका

तावत् अधरसत्ताकृप्ता तथा भवति । एवं च भासात्मकं भैरवरूपं स्वतः सिद्धम् अनादि प्रथमं सर्वतः चरमं च सर्वतश्च वर्तमानमिति किमपरं तत्र उच्यताम् । तत्त्वभावविकासात्म- मयमात्मैक्येनैव स्वप्रकाशं प्रकाशयति, तथैव च विमृशति अनपेततथाचमत्कारत्वेऽपि, यच्च तत् तथाविमर्शनं तत् भाविमायीयानन्तसृष्टि- संहारलक्षकोट्यर्बुदपरार्धसाक्षात्कारिणि भासने भवेत् तथारूपमेव भवति, तथा भवच्च तत् यदि स्पृष्टौ प्राथमिक माध्यमिकं वा पदं भास- नात् विमृशेत् तत् पूर्वस्य तदुत्तरव्यभिचारणा- शंकासंभावनानपगमात् अपरिपूर्णमप्रथितेतर- भावराशिखण्डिताभेदं कथमनियूंढेपरभैरवम- हाधामसमाश्रिताधस्तनपश्यन्त्यादिनिष्ठभेदासू- त्रणकलङ्कं तथाविधवस्त्वपोषणवशनाममात्री-

१ परिपूर्णम् । पं० १ क. पु. क्लिप्या इति पाठः ।

पं. १५ कग० पु. वस्त्वपोहनेति पाठः ।