पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
परात्रिंशिका

त्तरभागभासाविभागे लब्धभैरवभावस्वभावा- व्यभिचारानुरोधबलस्वीकृतस्वस्वपूर्वभागचम- कार एकैकमपि परं पूर्णा भवति यावत् स्वप्र- काशनिजभैरवाभिमतनिकटतरवर्ति रूपं, तदेव स्वेच्छाविश्रान्तिधाम वा भैरवाख्यं वपुः, स्वय- मेव तद्विमर्शकुशला भवत प्रसंख्यानपराः हृद- गिरि-तरुप्रभृत्युपाधिसंकोचेन रहिते तद्वत्यपि वा अरण्यानीप्रदेशे दूरादखण्डिता दृष्टिरेवमेव अखण्डिततामुपाश्नुवाना भैरवबोधानुप्रवेशं प्रति संप्रदायतामासादयेत

'निर्वृक्षगिरिभित्त्यादौ देशे दृष्टिं विनिक्षिपेत् ।'

इत्यादि, अन्यथा भागशः पाते प्रथमभागात् आरभ्य यदि वा निरवयवमेव एतत् तत्क इव अपरसंवेदनेभ्योऽपूर्णाभिमतेभ्यो विशेषः, वि- शेषस्तु गर्भीकृतानन्तवैचित्र्यचमत्कारकृत इव अपूर्णसंविदन्तरेभ्यः पूर्णाभिमतसंवेदनस्य इति स्वयमेव जानन्तु सोपदेशाः पारमेश्वराः । परमेशशक्तिपातकिरणाविकसिते तु पशुजन-