पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
परात्रिंशिका

त्त्वतत्परिणामात्मकाहंकारतन्मूलकारणपूर्वकत- न्मात्रवर्गप्रसृतखादिजलान्तभूतवर्गाधरवृत्तित- या अवस्थानं धरायाः, सा हि यावदाक्षेपेणैव वर्तमाना तावत् स्वरूपसतत्त्वैव, यावदेव पञ्च- गुणत्वात् तन्मात्राणि आक्षिपेत् तावत् तानि आक्षिप्यमाणानि निजस्वरूपोपकृप्तये समा क्षिप्तप्राक्तनप्रातिष्ठिकमूलान्तरपरम्परानुवन्धि स्वकपूर्वकमूलान्येव, नहि 'उपादानाभिमत- कारणस्वरूपानन्वयः कार्यसत्तायां स्यात्' इति न्याय्यम्, निमित्तकारणादीनि कथंचित् न अन्वीयुरिति उच्येतापि कदाचित्, एतच्च प्रकृत विघातकमन्यत्र तदभिधानप्रवणे शास्त्रे निष्कु- ष्य निष्कुषितमस्माभिरेव-इति न इह वित- तम् । तदेवं प्रथमं तावत् धरा ततोऽपि जलं तथैव स्वरूपसाकल्येन भासमानं विमृश्यमानं च तद्भासा विमर्शचमत्कारमन्तःकृत्य तथाविध धरणितत्त्वसंस्कारसत्ताकं पूरयेदेव इति यावत्, अन्ते सैव पूर्णसंविद्भगवती शिवात्मैव, तत् अ-