पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
परात्रिंशिका

तेन विना भवत्येव, यथा वृक्षत्वमृते शिंशपा त्वापवादो, न भवन्ति च धरादीनि उत्तरोत्तर तत्त्वानि जलादिपूर्वपूर्वं विना-इति तावत्स्व रूपाण्येव, धरा हि न जलं विना भवेत् -धृते रेव काठिन्यदर्शनात् , इत्येवं क्रमेण भूतानि तन्मात्रैर्विना कथं, तान्यपि इन्द्रियजृम्भया विना, इन्द्रियाण्यपि तत्तथाविधाध्यवसायेन विना, सर्वाणि चैतदाद्याविभक्तान्वितसूक्ष्मरू पमूलकारणविनाकृतानि न भवन्ति, मूलप्रकृ तिरपि भोग्या भोक्तारं विना, तद्भोग्यविभाग भागित्वादेव संकुचितं, संकोचवशादेव च स्वा स्मारोहितकालकलादि पाशजालं संविदात्मकं चान्तरेण कथं, संविदश्चाखण्डरूपायाः कथं संकोचकारणस्वातन्यं मायापरपर्यायं विना, संकुचितत्वं स्वातत्र्यं च संकोचे संकुचितता सारतत्संकोचिततारतम्यापेक्षि भवदीषदसंकु चितासंकुचितेषद्विकासिविकस्वररूपं विरहय्य


पं० १६ क. ग. पु. क्षेपि भवत् इति पाठः ।