पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

मुख्यपारमार्थिकमध्यमाधामशक्तिसतत्त्वम्, अत एवोक्तं श्रीपूर्वशास्त्रे

'यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् ।
न्यसेच्छाक्तशरीरार्थ भिन्नयोनिं तु मालिनीम् ॥'

इति भिन्नयोनित्वं च निर्णीतम्, अन्यत्रापि

'न पुंसि न परे तत्त्वे [१]
शक्तौ मन्त्रं निवेशयेत् ।
जडत्वान्निष्क्रियत्वाच्च न ते भोगापवर्गदाः ॥'

इति । एवं च स्थिते सर्वसर्वात्मकत्वात् यदेव 'न ऋ ॠ ऌ ॡ थ च ध ई ण उ ऊ ब क ख ग' इत्यभिहिता इहत्यपरसंविदमपेक्ष्य क्रमेण,



  1. शाक्तं यथा
     'देहगध्वसमुन्मेपे समावेशस्तु यः स्फुटः ।
     अहन्ताच्छादितोन्मेपि भावीदंभावयुक् स च ॥
     व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ।
     नरशक्तिसमुन्मेपि शिवरूपाद्विभेदितम् ॥'
    यथोक्तमन्यत्र
     'पुंस्तत्त्वे जडतामेति परतत्त्वे तु निष्फलः ।
     शक्तौ मन्त्रो नियुक्तस्तु सर्वकर्मफलप्रदः ॥'
    इति । अत्र विशेषोऽन्यत्र
     'व्यक्तात् सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च ।
     अव्यक्ताद्बलमायं परस्य नानुत्तरे त्वियं चर्चा ॥'
    इति ।