पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

यत्रैव देहे प्राणे वा भवति, [१]यथा काश्चिदेवौषध्यः समुद्भूय किंचिदेव कार्यं विदधते तथा काचिदेव समुद्भूय भावना मन्त्रन्यासहोमादिगतिर्वा कांचिदेव सिद्धिं वितरेत्, अत्रापि यावन्नियतिव्यापारानतिक्रमात्, तथाहि प्रतिशास्त्रमन्यथा चान्यथा च वर्णनिवेशपुरःसरं निजनिजविज्ञानसमुचिततत्तद्वर्णभट्टारकप्राधान्येन तत्तद्वर्णप्राथम्यानुसारायातनियतपरिपाटीपिण्डितवर्णसमूहरूपः प्रस्तारो निरूपितः, तत एव च मन्त्रोद्धारो निरूपितः, तामेव मातृकारूपां तथाविधवीर्यदानोपबृंहितमन्त्रस्फुरत्तादायिनीं दर्शयितुं, यथा श्रीनित्यातन्त्रेषु एकारात्मकमोहनबीजप्राधान्यहेतुपर[२]नादात्मनिवेशप्राधान्यात् तदनुसारापतितश्रीमन्त्रादिफान्तक्रमेणैव निवेशः, अत्र कुलपुरुषाणां कुलशक्तीनां च एष एव

  1. ननु च यद्येवं तर्हि स्वेच्छातन्त्रत्वात् सर्वमेव सर्वसिद्धिप्रदं भवेदिति किं नियमो निबद्ध इत्यत आह यथेत्यादि ।
  2. हेतुपरनादात्मेत्यपि पाठः सद्भिः स्वीकृतः उत्तमार्थाभिप्रायेण न तु प्रस्तावापेक्षयेति ।