पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

'पूर्वे परेषाामपरे परे पृष्ठवदेव च ।
पूर्वेपि च यथापूर्वंं मातृकाया विधिर्मतः ॥
एतेनैवानुसारेण भिन्नयोनिस्वरूपतः ॥
शाक्ताद्यसंख्या देवीयं परैवोत्तरमालिनी ॥'

इति ।

'ऊर्ध्वाधो विनिविष्टेषु भेदसंख्येषु धामसु ।
एकं बिन्दुरथापि प्रागन्येषु प्राक्तनान्त्यगाम् ॥
स्वपृष्ठगां च तां संख्या विनिवेश्यैकतः क्षिपेत् ।
अस्मादन्यैर्भवेत्संख्या स्पृष्टैरिष्टैः पुनः क्रमः ॥
यथोक्तं कुलशक्तीनां विधिरानन्त्यवेदने ।'

तदेतेन विधिना ये कुलपुरुषशक्तियोगिनो निरधिकारीभूताः, यथोक्तम्

'ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यलम् ॥
मन्त्राणां कोटयस्तिस्रः सार्धाः शिवनियोजिताः ।
अनुगृह्याणुसंघातं याताः पदमनामयम् ॥'

इति मन्त्रमहेश्वराः, न तु मन्त्राः---तेषां स्वलयावसरे अनामयपदपर्यन्तताभावः, तेभ्यो नैव मन्त्रोद्धारः --- तस्य निष्फलत्वात्, तत एव