पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
परात्रिंशिका

'सुनिर्भरतराहादभरिताकाररूपिणि ।
निलीनशक्तित्रितये परात्मन्यनुभावनात् ॥'

इत्यादि

'तस्यापि शक्तिर्मुत्पिण्डघटव द्विश्वरूपताम् ।
गता.......................…

इत्यन्तं निरूप्य

'एकमेव हि तत्तत्वं न संख्यातोऽतिरिक्तता ।'

इति यच्छिवतत्त्वमेव अनन्तविचित्रस्वातन्य स्फारस्फुरणशक्तिचमत्कारभरिततोपात्तभैरव भावं निर्णीतमृ तत्रायमेवोक्तक्रमः, संप्रदायप्र थमाह्निकेऽपि

'स यंदास्ते चिदाह्लादमात्रानुभवतल्लयः ।
तदिच्छा तावती तावज्ज्ञानं तावक्रिया हि सा ॥

१ शिवैक्याख्यातिरूपभ्रान्तिमयसंसारावस्था यावन्नोम्मिपति ताव- दपि तावदस्त्येवोक्तरूपशिवता, तथा च शक्तिपञ्चकमपि तदानीमेकरूप मपि व्यवहारापेक्षया कार्यवशादस्त्येव, तथाहि परापरावस्थायां योऽह मिति सहजप्रत्यवमर्शात्मा प्रकाशः स एव परानपेक्षत्वादानन्दरूपो

निर्वृतचिन्मयः स्थित एव, तदुक्तं चिदाह्रादेति पूर्णचिदानन्दमात्रेऽनुभवः