पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


लादौ हकाराद्या अपि वर्णाः तत्रापि तथाविधानन्तनिजपूर्वापरवर्णसमाक्षेप एव, अन्यथा तस्यैव हादेः समुदायायोगान्ते परमाक्षिप्यमाणत्वादेवान्तर्निलीना विकल्पगोचरत्वमप्राप्ताः, अत एव सर्वत्र विज्ञाने सर्वा एव देवताः सममेव समुदायं दधत्यश्चित्रां संवित्तिवृत्तिं वर्तयन्ति, तदनेनैवाशयेन कालाधिकारादावेकस्मिन्नेव प्राणे प्राणषोडशांशेऽपि वा षष्टितद्द्विगुणाद्यब्दोदयपूर्वकं मातृरुद्रलोकपालग्रहनागादीनामुदयप्रलयाश्चित्रा निरूपिताः, तत् चित्रानन्तोदयप्रलयसमय एव द्वितीयेऽपि प्राणचारादित्यकालकलितत्वमेव तत्त्वं-वस्तुतः परमार्थः, यदि परमेतावन्मात्रं मायीयाध्यवसायानध्यवसेयमिति नास्तिताभिमानकारि, परसंविदि तु तत्कालं भासते एव, अत एवैकस्यामेव ज्ञानकलनायां 'पश्यत्यन्यद्विकल्पयत्यन्यत्' इत्याद्युपदेशेन यदुक्तं देवतात्रयाधिष्ठानं तत्स-


 पं० १५ ग० पु. भासत एवैकत एव इति पाठः ।