पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
परात्रिंशिका

र्वत्रेवानपायि, सर्वाण्येव च संवेदनानि वस्तुतोऽहमितिपरमार्थानि विमर्शमयान्येव तदेवं स्थितम् - एतद्विश्वमन्तःस्थितमानन्दशक्तिभरितो वमन् ग्रसमानश्च विसर्ग एव परमेश्वरो घनीभूय हकारात्मतां प्रतिपद्यानन्तसंयोगवैचित्र्येण क्षरूपतामप्येति, स एवैष दूत्यात्मकशाक्तयोनिसघट्टसंमुचितवर्णात्मकक्षोभरूपानाहतनाददशाश्रयणेन मध्यमसौषुम्नपदोच्छलत्तत्तदनन्तभावपटलात्मा विसर्गो विश्लिष्यन् ध्रुवधाम्नि अनुत्तरपद एव प्रविशति, इति प्रागपि उक्तमेतत् । अमी चाकाराद्याः स्थितिमन्तः प्राणे तुटिषोडशकादिस्थित्या एकां तुटिं संधी-


 १क्षरूपतामिति-ककार-सकार-अकार-विसर्गात्मकताम् ।

 २ दूतीति

'योक्ता संवत्सरासिद्धिरिह पुंसां भयात्मनाम् ।
सा सिद्धिस्तत्वनिष्टानां स्त्रीणां द्वादशभिर्दिनैः ॥
अतः सरूपां सुभगां सुरूपां भाविताशयाम् ।
भादाय योषितं कुर्याद्यजनं पूजनं हुतम् ॥
स्त्रीमुखाबाहयेदादी स्त्रीमुखे निक्षिपेत्पुनः।'

इति कुलप्रक्रियायाम्।