पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३०

पुटमेतत् सुपुष्टितम्
२०२
परात्रिंशिका

द्विमात्रत्रिमात्रेषु च द्विकादियोगो गर्भीकृत एकद्वयादिरेव, तथैव मात्रकेऽपि अर्धमात्रादि- योगः संवेद्यः, यथोक्तं भट्टनारायणेन

'प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते नमः ।'

इति । इह तु पञ्चाशद्वर्णा विश्वमपि वा अक्रममेकमेव, क्वचित्तु मतादिशास्त्रेषु विसर्गविश्लेषस्यैव अनुत्तरपदसत्तालम्बनेनाष्टादशी कला इत्यभ्युपगमः । तदेवमेताः कला एव ह्लादनामात्रचित्तवृत्त्यनुभावकाः 'स्वरा' इत्युक्ताः, स्वरयन्ति शब्दयन्ति सूचयन्ति चित्तं स्वं च स्वरूपात्मानं रान्ति एवम् इति परप्रमातरि संक्रामयन्तो ददति स्वं च आत्मीयं कादियोनिरूपं रान्ति-बहिः प्रकाशयन्तो ददति इति स्वराः, एत एव हि चित्तवृत्तिसूचका नादात्मकाः करुणाशृङ्गारशान्तादिकां चित्तवृत्तिमाक्रन्दनचाटुकस्तुत्या-


 १स्वृ-शब्दोपतापनयोरिति धातोः।

 २ स्व-शब्दः आत्मात्मीयवचनः इति ।

 ३रा-दाने इस्यस्य धातो रूपम् ।