पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
परात्रिंशिका

इयतीति व्यवच्छिन्द्याद्भैरवीं संविदं हि कः ।
एतावाञ्छक्तिपातोऽयमस्मासु प्रविजृम्भितः ।।
येनाधिकारितैरेतदस्माभिः प्रकटीकृतम् ।
अस्माकमन्यमातॄणामद्य कालान्तरेऽपि वा ।।
भवत्यभूत्वा भविता तर्कः सूक्ष्मतमोऽप्यतः ।
यः सर्वयोगावयवप्रकाशेषु गभस्तिमान् ।।
श्रीपूर्वशास्त्रे निर्णीतो येन मुक्तश्च मोचकः ।
एतत्तु सर्वथा ग्राह्यं विमृश्यं च परेप्सुभिः॥
क्षणं मर्त्यत्वसुलभां हित्वासूयां विचक्षणैः
आलोचनक्षणादूर्ध्वं यद्भवेदात्मनि स्थितिः ।।
चिदर्काभ्रलवास्तेन संशाम्यन्ते स्वतो रसात् ।'


 परसंवेअणाभासमऊहणाऊरअरमहसोआइमऊइणसइभासइम अलाहि शराणिअपसरहु परिसरिसन जतुहसो पश्चअप हिलुअवर्ण परिगाहरु इर वसत्तिपलमहस्म ओहुभितुर कदमुख विसरिपि असिद्धि धराइम उस अल विपरिसि अभासह वाहिरविहरिणी एहि विसर्गाभूमि अनार्दहुक्तइ लर्थ ईण पवि मिणं दहुअमलाहं विहरिणी कुइलिस्थत अणुत्तर परपइ जश्चि अभवि अतत तचमप्पइ भस्मइवि बिन्दुवि