पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

सर्वसर्वात्मकतावपुः शक्तिरूपं तत्सहितस्यात्मनः प्रति एकस्य भेदस्य नररूपस्य एतावच्छिवात्मकं हृदयं परेणाभेदेन सर्वात्मकताया एव तेन तया च विनास्य भेदस्यैवायोगात् इत्युक्तं प्राक्। 'सुश्रोणि' इत्यामन्त्रणम् – अशोभनमायात्मकतायामपि अनपेतं शुद्धचिन्मयं यदेतत् श्रेण्यां हृदयं योनिरूपमुक्तं तन्नोऽन्तःकृतसकलमत्रमहेशादिभिः यत् स्थावरान्तप्रमातृजालस्याहमात्मनोऽस्माकमिति समुचितापतितव्यपदेशस्य भैरवात्म पूर्णतामयम् अन्तर्गतविश्ववीर्यसमुच्छलत्तात्मकविसर्गविश्लेषानन्दशक्त्यैकघनं ब्रह्म बृहत् व्यापकं बृंहितं च,न तु वेदान्तपाठकाङ्गीकृतकेवलशून्यवादाविदूरवर्तिब्रह्मदर्शने इव, एतच्च तृतीयं नराद्यपेक्षया शिवपरैकरूपम् अत एवामीषु शास्त्रेषु अत्र च मुख्यतया तदेव हृदयं पूज्यतयोपदिट्रम्, अननुप्रविष्टतथावीर्यव्याप्तिसारहृदया अपि तावन्मात्रबाह्याचारपरिशीलनेनैव क्रमव-