पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

वीरतायामपि स्वरूपानन्दविश्रान्तियोगेन, पुंसोऽपि आनन्दोन्द्रियनिःसरणधामत्रिकोणक- न्दाधोविनिविष्टचित्तनिवेशात् आनन्दक्षोभप्रसवं करोति तदिन्द्रियमूलतत्पर्यन्तसंघघनतायाम्, अत्रोक्तम्

'वहेर्विषस्य मध्ये तु.……..|'

इति, एवमानन्दयोग एव हृदयपूजा, यथोक्तं त्रिकतन्त्रसारे

'आनन्दप्रसरः पूजा तां त्रिकोणे प्रकल्पयेत् ।
पुष्पधूपादिगन्धैस्तु स्वहृत्संतोषकारिणीम् ॥'

इति, सर्वं हि मुद्राद्वयानुविद्धं - ज्ञानक्रियाशक्तिसारत्वात्, केवलं देवतासु ज्ञानमुद्रा अन्तरुद्रिक्ता, क्रियामुद्रा वहिः, वीरेषु विपर्ययः,अनुप्रवेशस्तु समतया विपर्ययाच्च, अनेनैवाभिप्रायेण ज्ञानशक्त्यात्मके लिङ्गे क्रियाशक्तिसमर्पणमुक्तम् , एवमेतत् चतुर्दशसु युतं संश्लिष्टं पञ्चदशात्मकं तिथीशान्तेन विसर्गेण षोडशेना-