पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

उक्ताया युतं परस्परव्यामिश्रता यत्र तिथीश्वरस्याकुलमयानुत्तरा कलनान्तः संहृतिः - कुलशक्तिप्रथमस्पन्दस्तेनान्वितम् ।

 उन्मेषात्मकज्ञानशक्तियोगेन तृतीयं ब्रह्मेशानमेव यदा[१] चतुर्दशानां तस्या एव तत्त्वचत्वारिंशतो युतं प्रथमविभागो यत्र तथाविधं भवति, तथा तिथीशान्तेन कुलशक्तिप्रथमस्पन्देन सम्यक् प्ररुरुक्षुतया अन्वितम्, संशब्दोऽत्र भरणापेक्षः।

 तज्ज्ञानशक्तिक्रियाशक्तिमध्यकोटिरूपप्राङ्निर्णीत-ऊकारकलालम्बितोढतारूढ्या यदेतत् ब्रह्म यत्किचिच्चराचरं तदशुद्धशुद्धाशुद्धस्सृष्टयपेक्षया तृतीयं शुद्धसृष्टयात्मकं यत् अत एव तिथीश्वरैः हृदयभूततया तदन्तैश्च कादिक्षान्तैः समन्वितम् ।

 अथ शून्यचतुष्कानुसृत्या चतुर्णां धरादीनांदशा विनाशात्मिका विद्यते यत्र तद्योम तेन


  1. ईशानस्यैव तृतीयब्रह्मतामुपपादयति यदेत्यादि ।