पृष्ठम्:श्रीपरात्रिंशिका.pdf/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

 अधुनोक्तव्याप्ति यदेतत्परस्पररूपसांकर्यवै- चित्र्यं शक्तीनां तदुद्देशेन एवमिच्छा यदानुत्तरपदप्रवेशशालिनी भवति तदा शक्तिक्षोभस्य रसनादेरनन्तरं, तत्रोच्यते-विलम्बितमध्यद्रुतानां चिद्विशेषस्पन्दानां सत्त्वादियोगजुषां चतुःशब्दोपलक्षिता चतुर्थी दशा यत्रास्ति सामा- न्यस्पन्दरूपा तदकुलं तेनाकुलेन अनुत्तरेण युतं तृतीयं ब्रह्मेच्छात्म ईशनसहितं तिथीशस्याकारस्यान्तेनानन्दशक्त्यात्मना अन्वितम् ।

 तदपि तथैव पुनरपि परां सत्तामनुप्रविशति यदा तदा भैरवात्म परिपूर्णं दीर्धीभूतं नः-अस्माकमिति पूर्ववत् , अत एवैतदेव बीजयुग्मम् एवंविधवीजवैचित्र्यानुप्रवेशात् आच्छा- दप्रसवसमर्थम्-इति कामवाक्तत्त्वोपयोगेनोच्यते ।

'कामेन कामयेत्कामान्कामं कामेषु योजयेत् ।'

इत्यादि


पं० १६ क. ग. पु. कामेन साधयेदिति पाठः ।