पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
परात्रिंशिका

रुद्रा एकादश, युक्ताः कालास्त्रयः, एवं-द्वाशोत्तरशतमर्मगतस्थूलसूक्ष्मपरशाक्तस्पन्दरूपमन्त्रवीर्यविकासस्फुरीकृतविसर्गविश्लेषणसंघट्टक्षोभात्मिकां शरीरसत्तामेव भैरवरूपां परिशीलयेत्,युगपन्निवेशसंप्रदाययुक्त्या चतस्रो मधुरकषायतिक्ताम्लदशा यस्य मद्यसु[१]रासवादेः तत् तिथी-


  1. यदुक्तम्

    'धीकर्माक्षगता देवीनिपिद्धैरेव चाचरेत् ।
    निषिद्धं लोकविद्विष्टं"

    इति । तथा

    'नित्योदिता परा शक्तियद्यप्येपा तथापि च ।
    बाह्मचर्याविहीनस्य दुर्लभा कौलिकी स्थितिः॥'

    इत्युक्तमन्यत्र।

    'लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् ।
    निष्कम्पत्वे सकम्पस्तु कम्पं निर्हासयेद्बलात् ॥'

    न चैतदत्र अवश्यं कार्यमिति मन्तव्यम्

    'क्व मांसं क्व शिवे भक्तिः क्व मयं क्व शिवार्चनम् ।
    मद्यादिपूजानिरतैः सुदुष्प्रापो हि शंकरः ॥

    इत्यादिविरोधाद, किं तर्ह्यत्र प्रतिपत्तव्यं - प्रत्यभिज्ञातस्वरूपाणां न विचि- कित्सामलोऽवधेय इति ।