पृष्ठम्:श्रीपरात्रिंशिका.pdf/२६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

शान्तम् उभयविसर्गात्मद्रव्यसमन्वितं तदिन्द्रियद्वयान्तर्वर्ति कुसुमशब्दवाच्यं मलं तृतीयं ब्रह्म जगदिन्धनदाहशेषं भस्म भैरवात्म भरिताकारमाप्यायकमम्बु हृदयं च सर्वेन्द्रियान्त- वर्तिरसाश्यानोभयरूपं, तदेतानि द्रव्याणि यथालाभं भेदमलविलाप[१] कानि, तथाहि दृश्यते एवायं क्रमः- यदियं संकोचात्मिका शङ्कैव समुल्लसन्ती रूढा फलपर्यन्ता संसारबीजतरोः प्रथमाकुरसू[२]तिः, सा चाप्रबुद्धान् प्रति स्थिति-


शङ्काशून्योऽपि तत्वज्ञो मुमुक्षोः प्रक्रियां प्रति ।
न त्यजेच्छास्त्रमर्यादां चेत्याज्ञा पारमेश्वरी ॥

इति स्फुटं सुरादिप्रतिषेधनात्, तस्मादन सर्वथा महार्थमञ्जर्येव प्रमा- णम् यथा 'यत्र रुचिः' इत्यादि।

30

  1. यदुक्तम्

    'यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा ।
    विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् ॥'


    इति ।

  2. यदुक्तमत्रैव पूर्वम्
     'मायीयकार्ममलमूलमुशन्ति सन्तः
      संकोचनाम मलमाणवमेव भद्राः ।