पृष्ठम्:श्रीपरात्रिंशिका.pdf/२८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

दृष्टकार्येषु नियतिपरतन्त्री क्रियाकलापं निय- तमेवाक्षिपति, योगिनामपि हि नाडीचक्रकर- णभावनासंवेदनयुक्त्या नियम एव ॥ १७ ॥

 अस्येदानी त्रिकार्थस्य यदुक्तं 'कुलात्परतरं त्रिकम् ' इति सर्वोत्तरमनुत्तरत्वं, तन्निरूपयति

अदृष्टमण्डलोऽप्येवं
 यः कश्चिद्वेत्ति तत्त्वतः ।
स सिद्धिभाग्भवेन्नित्यं
 स योगी स च दीक्षितः॥१८॥

 मण्डलं-देवताचक्रम् , अपश्यन्नपि-अप्रा- प्तमेलकोऽपि चर्यानिशाटनहठादिना मण्डलानि शरीरनाडीचक्रानुचक्ररूपाणि योगाभ्यासेनासा- क्षात्कुर्वन्नपि, त्रिशूलाब्जादिमण्डलमदृष्ट्वापि -

1 अत्रायमभिप्रायः- एकैका वाहदेवी अक्लेशेन स्वारस्येनैकैकस्मिन् निजनिजविषये आदिदेव्यधिष्ठानेन मेलापमापादयतीति चेन्द्रियदेवतानां द्वादशानां मेलाप इति ।

पं० १ ग० पु० परतन्त्रक्रियाकलारूपमिति पाठः ।