पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

इति, तत्रैतत्पञ्चकाविभागात्मकमुपक्रमोपसंहारयोः रूपमिति द्वे, मध्ये च प्रोल्लसति विभा- गत्वे पञ्चानामेकैकशः पश्चात्मकता-इति पञ्चविंशतिः । अत्रैव मालिन्यादिमन्त्राणामनुप्र- वेशः । तित्रश्च देव्यः प्रत्येकमिच्छादित्रययोगात् नवात्मतां प्राप्ताः पुनरपि सृष्टिस्थितिसंह- तिवशात् त्रैधमापन्ना इति सप्तविंशतिसंस्मृतहृद्बीजेन, शिखाया-एवंरूपधरण्यन्तपरिकल्प- नस्वातन्त्र्यरूपायाः परचिद्बुद्धिस्पर्शप्राणब्रह्मरन्ध्रवाहरूपैरुपचर्यमाणायाः, बन्धनं-सर्वावि- भागसारं तादात्म्यम् , मूर्धादिषु केवलेष्वपि प्रत्येकं सर्वाणि वक्रादीनि परस्परं विशेषणानि, तच्च निर्णीतमेव सर्वसर्वात्मकत्वनिर्णयेनैव, दिश्यमाना घटाद्या एव दिशः ताश्च स्वापेक्षया दशैव भवन्ति, तत्रापि एतदेव बन्धनम् -आत्मसाक्षात्कारात्मकम् , एतच्च तालत्रयेण, ताला प्रतिष्ठाविश्रान्तिः, तत्र सकारादि हृदयमेव, तच्च


पं० २ क० ग० पु० प्रोल्लसितविभागत्वे इति पाठः ।