पृष्ठम्:श्रीपरात्रिंशिका.pdf/२९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

मानत्वं चतुर्दशेन औकारेण - तस्यैव त्रिशूल- रूपत्वात् इत्युक्तमेव । सृष्टिः- आदिक्षान्तता दात्म्यमयं हृदयं, शक्तिर्गुह्यमिति वीरत्वम् अत एव आसनमपि सर्वं तत्रैव-आधाराधेययोः परस्परैकरूपत्वात् यथोक्तम्

'सर्वभूतस्थमात्मानम्......….."

इत्यादि-संपुटीकरणसृष्टेरादिक्षान्तायाः प्रत्ये- कं सर्वशश्च हृदयबीजेन परतत्त्व एवोल्लासात् संहाराच्च, न चानवस्थेत्युक्तमेव, सृष्टेश्च संपुटी- करणमुभयसंघट्टाक्षोभानन्दरूपं, तदुत्थद्रव्योप- योगोऽपि, क्त्वा अत्र शब्दप्रतीतिपौर्वापर्यमात्रे, सर्वतत्त्वैः सुष्टु अभेदेन सम्यगनपायितया पू- र्णत्वं, सर्वत्र च परमाणावपि यदा समन्तात् भरणं-सर्वात्मीकरणं सर्वैर्वा घटसुखतिर्यङ्नर- विरिञ्चिविष्णुरुद्रमन्त्रसदाशिवादिप्रमातृरूपैः अ- वयवमानैरहमेकरससावयवित्वं निर्णीतमेव, अत एव विशिष्टाकृत्यायुधादिध्यानमत्र नोक्तम् - तस्य निर्मेयत्वात् , आरुरुक्षुरेतावन्निकार्थाभिला- 34