पृष्ठम्:श्रीपरात्रिंशिका.pdf/३००

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
परात्रिंशिका

कमलाद्वा मन्त्रवीर्यं हृदयात्मकमासादयति जीवन्मुक्तश्च भवतीति यावत् । अत्र द्वारपरि- वारगुरुपूजनं गुणं खण्डनां वा न वहति तत एव भट्टपादैः न्यरूपि । अत्र तु कुलपर्वाणि पवित्रं चेति सम्यक्त्वं पूजाविधेः

यत्रान्तरखिलं भाति यच्च सर्वत्र भासते ।
स्फुरत्तैव हि सा ह्येका हृदयं परमं बुधाः ।।


१ अन्न देहलीदीपन्यायेन नशब्दो योजनीयस्तेन न गुणमावहति न वा खण्डनामावहतीत्यर्थः । २ पूरणाद्विधेः पर्व, तच्च षोढा - सामान्य सामान्यसामान्यं सामान्य- विशेषो विशेषसामान्य विशेषो विशेषविशेष इति, एतच्चान्यत्र विस्तरतो निरूपितम् । तद्विधिः यथादृष्टमण्डलोऽपि पर्वदिनानि पूजयन् वर्षादेव पुत्रकोक्तं फलमेति विना संध्यानुष्ठानादिभिरिति, तथा पवित्रकविधिः विधिपूर्वकः परमेश्वराज्ञापूरकश्च, यथोक्तम् विना पवित्रकेण सर्वं निष्फ- लमिति, तत्र कालपरिच्छेदोऽन्यत्रान्वेष्यः, तद्विधिर्यथा सुवर्णमुक्तारत्न- विरचितात् प्रभृति पट्टसूत्रकार्पासकुशान्तमपि कुर्यात् , तय तत्त्वसंख्या- ग्रन्थिकं, सति विभवे मासि मासि पवित्रकम् अथवा चतुर्षु मासेपु सकृद्वा, तदकरणे प्रायश्चित्तं जपेत् , ज्ञान्यपि संभवद्वित्तोऽप्यकरणे प्रत्यवैति ज्ञाननिन्दापत्तिश्च ।


पं. १ क. पु. हृदयंगममासादयतीति पाठः ।