पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
परात्रिंशिका

दशाद्रव्यक्रियास्थानज्ञानादिष्वपि सर्वशः ।
अशङ्कन्यैव संक्रामः पूजास्य सततोदिता ।।
क्रमपूजनमात्रं च कुलपर्वपवित्रकैः ।
सहात्र पूजने प्रोक्तं सम्यक्त्वं त्रिकशासने ।'

यथोक्तम्

'द्रवाणामिव शारीरं वर्णानां सृष्टिबीजकम् ।
शासनानां त्रिकं शास्त्रं मोक्षाणां भैरवी स्थितिः ।।
उपासायाः समापत्तिर्व्रतानां वीरवृत्तिता ।
तथैव पर्वमध्ये तु कुलपर्वाणि शासने ।
सर्वेषां चापि यागानां पूरणाय पवित्रकम् ।
पवित्रकं न कुर्वन्ति चतुस्त्रिद्विःसकृत्तु ये ।।
कुलपर्व न जानन्ति तेषां वीर्यं न रोहति ।


फुरइ फुरणम अलह काअब्बह पर देउ सोहि अउस मगाह सव्य काल नीसंकसऊ सहजा जाणु पूजस पज्ज इ इ उ उ ह ॥


एवमनुत्तरस्वरूपं विस्तरतो निर्णीतं -यत्र भावनाद्यनवकाशः,प्रसंख्यानमात्रमेव दृढचमत्कार-

१ वीर्यलक्षणम् ।

पं० ६ ख० पु० द्रव्याणामिवेति पाठः ।