पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

लक्षणहृदयङ्गमतात्मकप्रतिपत्तिदार्ढ्यपर्यन्तं यत्रोपायधौरेयधाराधराणि धत्ते, सिद्धिप्रेप्सुषु तु योगो वक्तव्यः-स्वातन्त्र्यानीयमानास्वपि दृष्टयोगसिद्धिषु लौकिकप्रसिद्धिनियत्युत्तरत्वेऽपि पारमेशव्यवस्थारूपनियत्यनतिक्रमात्, यदुक्तं शिवदृष्टौ

'तथापि चित्रकर्मार्थमुपायो वाच्य आदरात् ।'

इति, तत्रापि चानुत्तररूपस्य नास्ति खण्डना काचित्-दृष्टसिद्धीप्सायत्नस्येव तदाप्तितत्फलविश्रान्त्यादेरपि परैकमयत्वात् , किन्तु जीवन्मुक्तापेक्षया मन्दशक्तिपातोऽसावुच्येत अपूर्णप्रायत्वात् ॥

 तं योगमार्ग निरूपयितुं ग्रन्थशेषोऽवतरति

 आद्यन्तरहितं बीजं
  विकसत्तिथिमध्यगम् ।
 हृत्पद्मान्तर्गतं ध्यायेत्-
  सोमांशं नित्यमभ्यस्येत् ॥३३॥

35