पृष्ठम्:श्रीपरात्रिंशिका.pdf/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

एतत्तु तावदखिलात्मनि भाति यन्मे
 भातं ततोऽत्र सुधियो न पराङ्मुखाः स्युः॥२॥
अज्ञस्य संशयविपर्ययभागिनो वा
 ज्ञानं प्रकम्परहितं प्रकरोति सम्यक् ।
रूढस्य निश्चयवतो हृदयमतिष्ठां
 संवादिनी प्रकुरुते कृतिरीदृशीयम् ।। ३ ।।
एतावदर्थरससंकलनाधिरूढ-
 धाराधिरूढहृदयो विमृशेदतोऽपि ।
यद्युत्तरं तदपि नैव सहेत नेदं
 सोपानमेतदमलं पदमारुरुक्षोः ॥४॥
कश्मीरेषु यशस्करस्य नृपतेरासीदमात्याग्रणीः
 श्रीमान्वल्लभ इत्युदाहृततनुर्यः प्राग्र्यजन्मा द्विजः ।
तस्य स्वाङ्गभवः प्रसिद्धिपदवीपात्रं समग्रैर्गुणैः
 श्रीशौरिः शिशुचन्द्रचूडचरणध्यानकरत्नाकरः ॥५॥
शीलस्यायतनं परस्य यशसो जृम्भास्पदं नर्मभू-
 र्वात्सल्यस्य समग्रलोककरुणाधर्मस्य जन्मस्थितिः ।
श्रीमद्वत्सलिकाभिधा सहचरी तस्यैव भक्त्युल्लसत्-
 मोद्रिक्तान्तरवृत्ति शंकरनुतौ यस्या मनो जृम्भते ॥६॥
तस्यैवात्मभवो विभावितजगत्सर्गस्थितिः शंकर-
 ध्यानार्चापरिचिन्तनैकरसिकः कर्णाभिधानो द्विजः।