पृष्ठम्:श्रीपरात्रिंशिका.pdf/३५

पुटमेतत् सुपुष्टितम्
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता ।

अस्फुरत् , यत्र वाच्यवाचकविशेषयोः अभेदः, मध्यमा पुनः तयोरेव वाच्यवाचकयोः भेद- मादर्श्य सामानाधिकरण्येन विमर्शव्यापारा, वैखरी तु तदुभयभेदस्फुटतामय्येव, -इति तावत् व्यवस्थायां स्वसंवित्सिध्दायां यैव परा- वाग्भूमिः, सैव मायीयशब्दशक्तिपरमार्थस्वभा- वासांकेतिकाकृतकपारमार्थिकसंस्कारसारा व- क्ष्यमाणनयेन मन्त्रवीर्यभूतांशचोदिता, तदुत्तरं पश्यन्त्यादिदशास्वपि वस्तुतो व्यवस्थिता, तया विना पश्यन्त्यादिषु अप्रकाशतापत्त्या जडताप्र- सङ्गात् । तत्र च इदम् , एवम् , अत्र , इदानी- म् -इत्यादिभेदकलना न काचित् ; तत एव च परमहामन्त्रवीर्यविसृष्टिरूपाया आरभ्य वै- खरीप्रसृतभावभेदप्रकाशपर्यन्तं यत् इयं स्वच-


१७ तादात्म्येन। १८ तत्र स्फुटभेदस्य स्वानुभवसिद्धत्वात् न प्रमाणगम्यमेतदिति भावः । १९ तत्रेति प्रथमतरभुवि । इदम्' इत्यादि-क्रमेण निर्विकल्प-सविकल्प- देश-कालानां स्वरूपनिर्देशः । २० पश्यन्त्या इत्यर्थः ।

२१ इयं परा वाग्भूमिः ।


पं० १ ग० पु० अत्र स्फुरेदिति पाठः । पं० १२ घ० पु० इत्यादिदेशादिकलनेति पाठः ।