पृष्ठम्:श्रीपरात्रिंशिका.pdf/४६

पुटमेतत् सुपुष्टितम्
१६
परात्रिंशिका


मध्या पश्यन्त्यथ परामध्यास्याभेदतो भृशम्
परोक्षमिव तत्कालं विमृशेन्मत्तसुप्तवत् ॥
'जाहणकुणहजहिं शिहपहिलउउशिअसब्वो
विअलिअरोओविअम्वइजाणिब्व उका
अब्वईणजोअन्तिहि मज्जिअभेदस्फुरन्तु
कामेण आसरिसेइणओअव
इसोच्चिअरेच्चभेरेणमतुउजिमणि
अवत्थवहिअणुसंधेइखनेन ॥'

एवमेव एतदनुत्तरत्वं निर्वक्ष्यति-इति । तदुक्तं श्रीसोमानन्दपादैः

'पञ्चविधकृत्यतत्परभगवद्भैरवभट्टारकस्य
प्रथमशाक्तस्पन्दसमनन्तरम् ।'

इत्यादि निजविवृतौ । तद्ग्रन्थिनिर्दलनार्थ४१ एव अयमस्माकं तच्छासनपवित्रितानां यत्नः। उक्तः संबन्धः। अभिधेयं 'त्रीशिका' इति, तिसृणां शक्तीनाम् इच्छा-ज्ञान-क्रियाणां


४१ अर्थस्य स्फुटानुक्तिः ग्रन्थिः, तस्य निर्दलनं विवेकः ।


पं० २ क० ख० ग० पु० परोक्षमेवेति पाठः ।