पृष्ठम्:श्रीपरात्रिंशिका.pdf/४९

पुटमेतत् सुपुष्टितम्
१९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेत;

{{bold|तदनेन स्वसंवेदनेन प्रयोजनमेव अत्र सकलपुमर्थपर्यवसानम्-इति प्रयोजनप्रयोजना[१] ४६ स्वय्यतिरिक्तमन्यत् किमपि न अधिकयति ।</ref>


पं २ ङ० पु ० पर्यवसानस्थानमिति पाठः ।

पं ६ ख ० पु ० शिवान्तानि इति पाठः ।



पं० २ ङ० पु० पर्यवसानस्थानमिति पाठः ।

पं० ६ ख० पु. शिवान्तानि इति पाठः ।



  1. नवकाशः । उक्तान्येव संबन्धाभिधेयप्रयोजनानि ।}}  अथ ग्रन्थार्थो व्याख्यायते । 'अनुत्तरम्' इति, न विद्यते उत्तरमधिकं यतः, यथा हि तत्त्वान्तराणि षट्त्रिंशत् अनाश्रितशिवपर्यन्तानि परभैरवबोधानुप्रवेशासादिततथाभावसिद्धीनि संविदमधिकयन्ति, नैवं परा परिपूर्णा परभैरवसंवित्<ref>, ० तस्याः सदा स्वयमनर्गलानपेक्षप्रथाचमत्कारसारत्वात् । तथा न विद्यते उत्तरं प्रश्नप्रतिवचोरूपं यत्र, यत एव हि महासंवित्सिन्धोः उल्लसदनन्तप्रतिभापर्यन्त-

    ४५ यदुक्तं स्तोत्रे

     'फलं क्रियाणामथवा विधीनां
      पर्यन्ततस्त्वन्मयतैव देव ।
     फलेप्सवो ये पुनरत्र तेषां
      मूढा स्थितिः स्यादनवस्थयैव ॥'